वांछित मन्त्र चुनें

इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥

अंग्रेज़ी लिप्यंतरण

imāṁ dhiyaṁ śikṣamāṇasya deva kratuṁ dakṣaṁ varuṇa saṁ śiśādhi | yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṁ ruhema ||

पद पाठ

इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ । यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥ ८.४२.३

ऋग्वेद » मण्डल:8» सूक्त:42» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:28» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अनु+व्रता) कर्मों के अनुसार (यः) जो वरुणवाच्य परमात्मा (श्वेतान्) श्वेत (निर्णिजः) किरणों को अर्थात् दिनों को (अधि+चक्रे) बनाता है और (कृष्णान्) कृष्ण किरणों को अर्थात् रात्रियों को बनाता है अथवा (श्वेतान्) सात्त्विक और (कृष्णान्) तद्विपरीत तामस (निर्णिजः) जीवों को बनाता है। पुनः (अनु+व्रता) कर्म के अनुसार ही (सः) वह वरुण (पूर्व्यम्+धाम) पूर्व धाम को (ममे) रचता है। (यः) जो (स्कम्भेन) स्व महिमा से (रोदसी) परस्पर रोधनशील द्यावापृथिवी को (वि+अधारयत्) अच्छे प्रकार धरे हुए है। यहाँ लौकिक दृष्टान्त देते हैं (अजः+न+द्याम्) जैसे सूर्य अपने परिस्थित ग्रहों को धारण करता है। तद्वत् ॥१–०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अनुव्रता=व्रतानि=कर्माणि लक्षीकृत्य। यो वरुणः। श्वेतान्। निर्णिजो रश्मीन् दिवसानित्यर्थः। अधिचक्रे=अधिकरोति। निर्मातीत्यर्थः। पुनः। कृष्णान्। निर्णिजः=रात्रीः। चक्रे। यद्वा श्वेतान्=सात्त्विकान्। कृष्णान्=तद्विपरीतान्। निर्णिजः= जीवान्। करोतीत्यर्थः। सः। अनुव्रता=अनुव्रतानि। व्रतानि कर्माणि लक्षीकृत्य च। पूर्व्ये=पूर्ववत् पूर्णं पूर्वं वा। धाम=स्थानं। ममे=निर्माति। यश्च पुनः। स्कम्भेन=स्वमहिम्ना। रोदसी=परस्पररोधनशीले द्यावापृथिव्यौ। वि=विशेषेण। अधारयत्=धारयति। अत्र लौकिकदृष्टान्तः, अजो न द्याम्=सूर्य्य इव द्याम्। यथा सूर्य्यः ग्रहान् धारयति तद्वत् ॥१–०॥